सुबन्तावली ?वक्षथ

Roma

पुमान्एकद्विबहु
प्रथमावक्षथः वक्षथौ वक्षथाः
सम्बोधनम्वक्षथ वक्षथौ वक्षथाः
द्वितीयावक्षथम् वक्षथौ वक्षथान्
तृतीयावक्षथेन वक्षथाभ्याम् वक्षथैः वक्षथेभिः
चतुर्थीवक्षथाय वक्षथाभ्याम् वक्षथेभ्यः
पञ्चमीवक्षथात् वक्षथाभ्याम् वक्षथेभ्यः
षष्ठीवक्षथस्य वक्षथयोः वक्षथानाम्
सप्तमीवक्षथे वक्षथयोः वक्षथेषु

समास वक्षथ

अव्यय ॰वक्षथम् ॰वक्षथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria