Declension table of ?vajrapañjara

Deva

MasculineSingularDualPlural
Nominativevajrapañjaraḥ vajrapañjarau vajrapañjarāḥ
Vocativevajrapañjara vajrapañjarau vajrapañjarāḥ
Accusativevajrapañjaram vajrapañjarau vajrapañjarān
Instrumentalvajrapañjareṇa vajrapañjarābhyām vajrapañjaraiḥ vajrapañjarebhiḥ
Dativevajrapañjarāya vajrapañjarābhyām vajrapañjarebhyaḥ
Ablativevajrapañjarāt vajrapañjarābhyām vajrapañjarebhyaḥ
Genitivevajrapañjarasya vajrapañjarayoḥ vajrapañjarāṇām
Locativevajrapañjare vajrapañjarayoḥ vajrapañjareṣu

Compound vajrapañjara -

Adverb -vajrapañjaram -vajrapañjarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria