सुबन्तावली ?वज्रपञ्जर

Roma

पुमान्एकद्विबहु
प्रथमावज्रपञ्जरः वज्रपञ्जरौ वज्रपञ्जराः
सम्बोधनम्वज्रपञ्जर वज्रपञ्जरौ वज्रपञ्जराः
द्वितीयावज्रपञ्जरम् वज्रपञ्जरौ वज्रपञ्जरान्
तृतीयावज्रपञ्जरेण वज्रपञ्जराभ्याम् वज्रपञ्जरैः वज्रपञ्जरेभिः
चतुर्थीवज्रपञ्जराय वज्रपञ्जराभ्याम् वज्रपञ्जरेभ्यः
पञ्चमीवज्रपञ्जरात् वज्रपञ्जराभ्याम् वज्रपञ्जरेभ्यः
षष्ठीवज्रपञ्जरस्य वज्रपञ्जरयोः वज्रपञ्जराणाम्
सप्तमीवज्रपञ्जरे वज्रपञ्जरयोः वज्रपञ्जरेषु

समास वज्रपञ्जर

अव्यय ॰वज्रपञ्जरम् ॰वज्रपञ्जरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria