Declension table of ?vajrapātaduḥsahatarā

Deva

FeminineSingularDualPlural
Nominativevajrapātaduḥsahatarā vajrapātaduḥsahatare vajrapātaduḥsahatarāḥ
Vocativevajrapātaduḥsahatare vajrapātaduḥsahatare vajrapātaduḥsahatarāḥ
Accusativevajrapātaduḥsahatarām vajrapātaduḥsahatare vajrapātaduḥsahatarāḥ
Instrumentalvajrapātaduḥsahatarayā vajrapātaduḥsahatarābhyām vajrapātaduḥsahatarābhiḥ
Dativevajrapātaduḥsahatarāyai vajrapātaduḥsahatarābhyām vajrapātaduḥsahatarābhyaḥ
Ablativevajrapātaduḥsahatarāyāḥ vajrapātaduḥsahatarābhyām vajrapātaduḥsahatarābhyaḥ
Genitivevajrapātaduḥsahatarāyāḥ vajrapātaduḥsahatarayoḥ vajrapātaduḥsahatarāṇām
Locativevajrapātaduḥsahatarāyām vajrapātaduḥsahatarayoḥ vajrapātaduḥsahatarāsu

Adverb -vajrapātaduḥsahataram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria