सुबन्तावली ?वज्रपातदुःसहतरा

Roma

स्त्रीएकद्विबहु
प्रथमावज्रपातदुःसहतरा वज्रपातदुःसहतरे वज्रपातदुःसहतराः
सम्बोधनम्वज्रपातदुःसहतरे वज्रपातदुःसहतरे वज्रपातदुःसहतराः
द्वितीयावज्रपातदुःसहतराम् वज्रपातदुःसहतरे वज्रपातदुःसहतराः
तृतीयावज्रपातदुःसहतरया वज्रपातदुःसहतराभ्याम् वज्रपातदुःसहतराभिः
चतुर्थीवज्रपातदुःसहतरायै वज्रपातदुःसहतराभ्याम् वज्रपातदुःसहतराभ्यः
पञ्चमीवज्रपातदुःसहतरायाः वज्रपातदुःसहतराभ्याम् वज्रपातदुःसहतराभ्यः
षष्ठीवज्रपातदुःसहतरायाः वज्रपातदुःसहतरयोः वज्रपातदुःसहतराणाम्
सप्तमीवज्रपातदुःसहतरायाम् वज्रपातदुःसहतरयोः वज्रपातदुःसहतरासु

अव्यय ॰वज्रपातदुःसहतरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria