Declension table of ?vajrakapāṭamat

Deva

MasculineSingularDualPlural
Nominativevajrakapāṭamān vajrakapāṭamantau vajrakapāṭamantaḥ
Vocativevajrakapāṭaman vajrakapāṭamantau vajrakapāṭamantaḥ
Accusativevajrakapāṭamantam vajrakapāṭamantau vajrakapāṭamataḥ
Instrumentalvajrakapāṭamatā vajrakapāṭamadbhyām vajrakapāṭamadbhiḥ
Dativevajrakapāṭamate vajrakapāṭamadbhyām vajrakapāṭamadbhyaḥ
Ablativevajrakapāṭamataḥ vajrakapāṭamadbhyām vajrakapāṭamadbhyaḥ
Genitivevajrakapāṭamataḥ vajrakapāṭamatoḥ vajrakapāṭamatām
Locativevajrakapāṭamati vajrakapāṭamatoḥ vajrakapāṭamatsu

Compound vajrakapāṭamat -

Adverb -vajrakapāṭamantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria