सुबन्तावली ?वज्रकपाटमत्

Roma

पुमान्एकद्विबहु
प्रथमावज्रकपाटमान् वज्रकपाटमन्तौ वज्रकपाटमन्तः
सम्बोधनम्वज्रकपाटमन् वज्रकपाटमन्तौ वज्रकपाटमन्तः
द्वितीयावज्रकपाटमन्तम् वज्रकपाटमन्तौ वज्रकपाटमतः
तृतीयावज्रकपाटमता वज्रकपाटमद्भ्याम् वज्रकपाटमद्भिः
चतुर्थीवज्रकपाटमते वज्रकपाटमद्भ्याम् वज्रकपाटमद्भ्यः
पञ्चमीवज्रकपाटमतः वज्रकपाटमद्भ्याम् वज्रकपाटमद्भ्यः
षष्ठीवज्रकपाटमतः वज्रकपाटमतोः वज्रकपाटमताम्
सप्तमीवज्रकपाटमति वज्रकपाटमतोः वज्रकपाटमत्सु

समास वज्रकपाटमत्

अव्यय ॰वज्रकपाटमन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria