Declension table of ?vajrakaṅkaṭa

Deva

MasculineSingularDualPlural
Nominativevajrakaṅkaṭaḥ vajrakaṅkaṭau vajrakaṅkaṭāḥ
Vocativevajrakaṅkaṭa vajrakaṅkaṭau vajrakaṅkaṭāḥ
Accusativevajrakaṅkaṭam vajrakaṅkaṭau vajrakaṅkaṭān
Instrumentalvajrakaṅkaṭena vajrakaṅkaṭābhyām vajrakaṅkaṭaiḥ vajrakaṅkaṭebhiḥ
Dativevajrakaṅkaṭāya vajrakaṅkaṭābhyām vajrakaṅkaṭebhyaḥ
Ablativevajrakaṅkaṭāt vajrakaṅkaṭābhyām vajrakaṅkaṭebhyaḥ
Genitivevajrakaṅkaṭasya vajrakaṅkaṭayoḥ vajrakaṅkaṭānām
Locativevajrakaṅkaṭe vajrakaṅkaṭayoḥ vajrakaṅkaṭeṣu

Compound vajrakaṅkaṭa -

Adverb -vajrakaṅkaṭam -vajrakaṅkaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria