सुबन्तावली ?वज्रकङ्कट

Roma

पुमान्एकद्विबहु
प्रथमावज्रकङ्कटः वज्रकङ्कटौ वज्रकङ्कटाः
सम्बोधनम्वज्रकङ्कट वज्रकङ्कटौ वज्रकङ्कटाः
द्वितीयावज्रकङ्कटम् वज्रकङ्कटौ वज्रकङ्कटान्
तृतीयावज्रकङ्कटेन वज्रकङ्कटाभ्याम् वज्रकङ्कटैः वज्रकङ्कटेभिः
चतुर्थीवज्रकङ्कटाय वज्रकङ्कटाभ्याम् वज्रकङ्कटेभ्यः
पञ्चमीवज्रकङ्कटात् वज्रकङ्कटाभ्याम् वज्रकङ्कटेभ्यः
षष्ठीवज्रकङ्कटस्य वज्रकङ्कटयोः वज्रकङ्कटानाम्
सप्तमीवज्रकङ्कटे वज्रकङ्कटयोः वज्रकङ्कटेषु

समास वज्रकङ्कट

अव्यय ॰वज्रकङ्कटम् ॰वज्रकङ्कटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria