Declension table of ?vajradharaprabhāva

Deva

MasculineSingularDualPlural
Nominativevajradharaprabhāvaḥ vajradharaprabhāvau vajradharaprabhāvāḥ
Vocativevajradharaprabhāva vajradharaprabhāvau vajradharaprabhāvāḥ
Accusativevajradharaprabhāvam vajradharaprabhāvau vajradharaprabhāvān
Instrumentalvajradharaprabhāveṇa vajradharaprabhāvābhyām vajradharaprabhāvaiḥ vajradharaprabhāvebhiḥ
Dativevajradharaprabhāvāya vajradharaprabhāvābhyām vajradharaprabhāvebhyaḥ
Ablativevajradharaprabhāvāt vajradharaprabhāvābhyām vajradharaprabhāvebhyaḥ
Genitivevajradharaprabhāvasya vajradharaprabhāvayoḥ vajradharaprabhāvāṇām
Locativevajradharaprabhāve vajradharaprabhāvayoḥ vajradharaprabhāveṣu

Compound vajradharaprabhāva -

Adverb -vajradharaprabhāvam -vajradharaprabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria