सुबन्तावली ?वज्रधरप्रभाव

Roma

पुमान्एकद्विबहु
प्रथमावज्रधरप्रभावः वज्रधरप्रभावौ वज्रधरप्रभावाः
सम्बोधनम्वज्रधरप्रभाव वज्रधरप्रभावौ वज्रधरप्रभावाः
द्वितीयावज्रधरप्रभावम् वज्रधरप्रभावौ वज्रधरप्रभावान्
तृतीयावज्रधरप्रभावेण वज्रधरप्रभावाभ्याम् वज्रधरप्रभावैः वज्रधरप्रभावेभिः
चतुर्थीवज्रधरप्रभावाय वज्रधरप्रभावाभ्याम् वज्रधरप्रभावेभ्यः
पञ्चमीवज्रधरप्रभावात् वज्रधरप्रभावाभ्याम् वज्रधरप्रभावेभ्यः
षष्ठीवज्रधरप्रभावस्य वज्रधरप्रभावयोः वज्रधरप्रभावाणाम्
सप्तमीवज्रधरप्रभावे वज्रधरप्रभावयोः वज्रधरप्रभावेषु

समास वज्रधरप्रभाव

अव्यय ॰वज्रधरप्रभावम् ॰वज्रधरप्रभावात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria