Declension table of ?vajradaśana

Deva

MasculineSingularDualPlural
Nominativevajradaśanaḥ vajradaśanau vajradaśanāḥ
Vocativevajradaśana vajradaśanau vajradaśanāḥ
Accusativevajradaśanam vajradaśanau vajradaśanān
Instrumentalvajradaśanena vajradaśanābhyām vajradaśanaiḥ vajradaśanebhiḥ
Dativevajradaśanāya vajradaśanābhyām vajradaśanebhyaḥ
Ablativevajradaśanāt vajradaśanābhyām vajradaśanebhyaḥ
Genitivevajradaśanasya vajradaśanayoḥ vajradaśanānām
Locativevajradaśane vajradaśanayoḥ vajradaśaneṣu

Compound vajradaśana -

Adverb -vajradaśanam -vajradaśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria