सुबन्तावली ?वज्रदशन

Roma

पुमान्एकद्विबहु
प्रथमावज्रदशनः वज्रदशनौ वज्रदशनाः
सम्बोधनम्वज्रदशन वज्रदशनौ वज्रदशनाः
द्वितीयावज्रदशनम् वज्रदशनौ वज्रदशनान्
तृतीयावज्रदशनेन वज्रदशनाभ्याम् वज्रदशनैः वज्रदशनेभिः
चतुर्थीवज्रदशनाय वज्रदशनाभ्याम् वज्रदशनेभ्यः
पञ्चमीवज्रदशनात् वज्रदशनाभ्याम् वज्रदशनेभ्यः
षष्ठीवज्रदशनस्य वज्रदशनयोः वज्रदशनानाम्
सप्तमीवज्रदशने वज्रदशनयोः वज्रदशनेषु

समास वज्रदशन

अव्यय ॰वज्रदशनम् ॰वज्रदशनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria