Declension table of ?vajradakṣiṇa

Deva

MasculineSingularDualPlural
Nominativevajradakṣiṇaḥ vajradakṣiṇau vajradakṣiṇāḥ
Vocativevajradakṣiṇa vajradakṣiṇau vajradakṣiṇāḥ
Accusativevajradakṣiṇam vajradakṣiṇau vajradakṣiṇān
Instrumentalvajradakṣiṇena vajradakṣiṇābhyām vajradakṣiṇaiḥ vajradakṣiṇebhiḥ
Dativevajradakṣiṇāya vajradakṣiṇābhyām vajradakṣiṇebhyaḥ
Ablativevajradakṣiṇāt vajradakṣiṇābhyām vajradakṣiṇebhyaḥ
Genitivevajradakṣiṇasya vajradakṣiṇayoḥ vajradakṣiṇānām
Locativevajradakṣiṇe vajradakṣiṇayoḥ vajradakṣiṇeṣu

Compound vajradakṣiṇa -

Adverb -vajradakṣiṇam -vajradakṣiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria