सुबन्तावली ?वज्रदक्षिण

Roma

पुमान्एकद्विबहु
प्रथमावज्रदक्षिणः वज्रदक्षिणौ वज्रदक्षिणाः
सम्बोधनम्वज्रदक्षिण वज्रदक्षिणौ वज्रदक्षिणाः
द्वितीयावज्रदक्षिणम् वज्रदक्षिणौ वज्रदक्षिणान्
तृतीयावज्रदक्षिणेन वज्रदक्षिणाभ्याम् वज्रदक्षिणैः वज्रदक्षिणेभिः
चतुर्थीवज्रदक्षिणाय वज्रदक्षिणाभ्याम् वज्रदक्षिणेभ्यः
पञ्चमीवज्रदक्षिणात् वज्रदक्षिणाभ्याम् वज्रदक्षिणेभ्यः
षष्ठीवज्रदक्षिणस्य वज्रदक्षिणयोः वज्रदक्षिणानाम्
सप्तमीवज्रदक्षिणे वज्रदक्षिणयोः वज्रदक्षिणेषु

समास वज्रदक्षिण

अव्यय ॰वज्रदक्षिणम् ॰वज्रदक्षिणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria