Declension table of ?vajradaṃṣṭra

Deva

MasculineSingularDualPlural
Nominativevajradaṃṣṭraḥ vajradaṃṣṭrau vajradaṃṣṭrāḥ
Vocativevajradaṃṣṭra vajradaṃṣṭrau vajradaṃṣṭrāḥ
Accusativevajradaṃṣṭram vajradaṃṣṭrau vajradaṃṣṭrān
Instrumentalvajradaṃṣṭreṇa vajradaṃṣṭrābhyām vajradaṃṣṭraiḥ vajradaṃṣṭrebhiḥ
Dativevajradaṃṣṭrāya vajradaṃṣṭrābhyām vajradaṃṣṭrebhyaḥ
Ablativevajradaṃṣṭrāt vajradaṃṣṭrābhyām vajradaṃṣṭrebhyaḥ
Genitivevajradaṃṣṭrasya vajradaṃṣṭrayoḥ vajradaṃṣṭrāṇām
Locativevajradaṃṣṭre vajradaṃṣṭrayoḥ vajradaṃṣṭreṣu

Compound vajradaṃṣṭra -

Adverb -vajradaṃṣṭram -vajradaṃṣṭrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria