सुबन्तावली ?वज्रदंष्ट्र

Roma

पुमान्एकद्विबहु
प्रथमावज्रदंष्ट्रः वज्रदंष्ट्रौ वज्रदंष्ट्राः
सम्बोधनम्वज्रदंष्ट्र वज्रदंष्ट्रौ वज्रदंष्ट्राः
द्वितीयावज्रदंष्ट्रम् वज्रदंष्ट्रौ वज्रदंष्ट्रान्
तृतीयावज्रदंष्ट्रेण वज्रदंष्ट्राभ्याम् वज्रदंष्ट्रैः वज्रदंष्ट्रेभिः
चतुर्थीवज्रदंष्ट्राय वज्रदंष्ट्राभ्याम् वज्रदंष्ट्रेभ्यः
पञ्चमीवज्रदंष्ट्रात् वज्रदंष्ट्राभ्याम् वज्रदंष्ट्रेभ्यः
षष्ठीवज्रदंष्ट्रस्य वज्रदंष्ट्रयोः वज्रदंष्ट्राणाम्
सप्तमीवज्रदंष्ट्रे वज्रदंष्ट्रयोः वज्रदंष्ट्रेषु

समास वज्रदंष्ट्र

अव्यय ॰वज्रदंष्ट्रम् ॰वज्रदंष्ट्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria