Declension table of ?vajradṛḍhanetra

Deva

MasculineSingularDualPlural
Nominativevajradṛḍhanetraḥ vajradṛḍhanetrau vajradṛḍhanetrāḥ
Vocativevajradṛḍhanetra vajradṛḍhanetrau vajradṛḍhanetrāḥ
Accusativevajradṛḍhanetram vajradṛḍhanetrau vajradṛḍhanetrān
Instrumentalvajradṛḍhanetreṇa vajradṛḍhanetrābhyām vajradṛḍhanetraiḥ vajradṛḍhanetrebhiḥ
Dativevajradṛḍhanetrāya vajradṛḍhanetrābhyām vajradṛḍhanetrebhyaḥ
Ablativevajradṛḍhanetrāt vajradṛḍhanetrābhyām vajradṛḍhanetrebhyaḥ
Genitivevajradṛḍhanetrasya vajradṛḍhanetrayoḥ vajradṛḍhanetrāṇām
Locativevajradṛḍhanetre vajradṛḍhanetrayoḥ vajradṛḍhanetreṣu

Compound vajradṛḍhanetra -

Adverb -vajradṛḍhanetram -vajradṛḍhanetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria