सुबन्तावली ?वज्रदृढनेत्रRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | वज्रदृढनेत्रः | वज्रदृढनेत्रौ | वज्रदृढनेत्राः |
सम्बोधनम् | वज्रदृढनेत्र | वज्रदृढनेत्रौ | वज्रदृढनेत्राः |
द्वितीया | वज्रदृढनेत्रम् | वज्रदृढनेत्रौ | वज्रदृढनेत्रान् |
तृतीया | वज्रदृढनेत्रेण | वज्रदृढनेत्राभ्याम् | वज्रदृढनेत्रैः वज्रदृढनेत्रेभिः |
चतुर्थी | वज्रदृढनेत्राय | वज्रदृढनेत्राभ्याम् | वज्रदृढनेत्रेभ्यः |
पञ्चमी | वज्रदृढनेत्रात् | वज्रदृढनेत्राभ्याम् | वज्रदृढनेत्रेभ्यः |
षष्ठी | वज्रदृढनेत्रस्य | वज्रदृढनेत्रयोः | वज्रदृढनेत्राणाम् |
सप्तमी | वज्रदृढनेत्रे | वज्रदृढनेत्रयोः | वज्रदृढनेत्रेषु |