Declension table of ?vajrāśaninipāta

Deva

MasculineSingularDualPlural
Nominativevajrāśaninipātaḥ vajrāśaninipātau vajrāśaninipātāḥ
Vocativevajrāśaninipāta vajrāśaninipātau vajrāśaninipātāḥ
Accusativevajrāśaninipātam vajrāśaninipātau vajrāśaninipātān
Instrumentalvajrāśaninipātena vajrāśaninipātābhyām vajrāśaninipātaiḥ vajrāśaninipātebhiḥ
Dativevajrāśaninipātāya vajrāśaninipātābhyām vajrāśaninipātebhyaḥ
Ablativevajrāśaninipātāt vajrāśaninipātābhyām vajrāśaninipātebhyaḥ
Genitivevajrāśaninipātasya vajrāśaninipātayoḥ vajrāśaninipātānām
Locativevajrāśaninipāte vajrāśaninipātayoḥ vajrāśaninipāteṣu

Compound vajrāśaninipāta -

Adverb -vajrāśaninipātam -vajrāśaninipātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria