सुबन्तावली ?वज्राशनिनिपात

Roma

पुमान्एकद्विबहु
प्रथमावज्राशनिनिपातः वज्राशनिनिपातौ वज्राशनिनिपाताः
सम्बोधनम्वज्राशनिनिपात वज्राशनिनिपातौ वज्राशनिनिपाताः
द्वितीयावज्राशनिनिपातम् वज्राशनिनिपातौ वज्राशनिनिपातान्
तृतीयावज्राशनिनिपातेन वज्राशनिनिपाताभ्याम् वज्राशनिनिपातैः वज्राशनिनिपातेभिः
चतुर्थीवज्राशनिनिपाताय वज्राशनिनिपाताभ्याम् वज्राशनिनिपातेभ्यः
पञ्चमीवज्राशनिनिपातात् वज्राशनिनिपाताभ्याम् वज्राशनिनिपातेभ्यः
षष्ठीवज्राशनिनिपातस्य वज्राशनिनिपातयोः वज्राशनिनिपातानाम्
सप्तमीवज्राशनिनिपाते वज्राशनिनिपातयोः वज्राशनिनिपातेषु

समास वज्राशनिनिपात

अव्यय ॰वज्राशनिनिपातम् ॰वज्राशनिनिपातात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria