Declension table of ?vajraṭaṅka

Deva

MasculineSingularDualPlural
Nominativevajraṭaṅkaḥ vajraṭaṅkau vajraṭaṅkāḥ
Vocativevajraṭaṅka vajraṭaṅkau vajraṭaṅkāḥ
Accusativevajraṭaṅkam vajraṭaṅkau vajraṭaṅkān
Instrumentalvajraṭaṅkena vajraṭaṅkābhyām vajraṭaṅkaiḥ vajraṭaṅkebhiḥ
Dativevajraṭaṅkāya vajraṭaṅkābhyām vajraṭaṅkebhyaḥ
Ablativevajraṭaṅkāt vajraṭaṅkābhyām vajraṭaṅkebhyaḥ
Genitivevajraṭaṅkasya vajraṭaṅkayoḥ vajraṭaṅkānām
Locativevajraṭaṅke vajraṭaṅkayoḥ vajraṭaṅkeṣu

Compound vajraṭaṅka -

Adverb -vajraṭaṅkam -vajraṭaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria