सुबन्तावली ?वज्रटङ्क

Roma

पुमान्एकद्विबहु
प्रथमावज्रटङ्कः वज्रटङ्कौ वज्रटङ्काः
सम्बोधनम्वज्रटङ्क वज्रटङ्कौ वज्रटङ्काः
द्वितीयावज्रटङ्कम् वज्रटङ्कौ वज्रटङ्कान्
तृतीयावज्रटङ्केन वज्रटङ्काभ्याम् वज्रटङ्कैः वज्रटङ्केभिः
चतुर्थीवज्रटङ्काय वज्रटङ्काभ्याम् वज्रटङ्केभ्यः
पञ्चमीवज्रटङ्कात् वज्रटङ्काभ्याम् वज्रटङ्केभ्यः
षष्ठीवज्रटङ्कस्य वज्रटङ्कयोः वज्रटङ्कानाम्
सप्तमीवज्रटङ्के वज्रटङ्कयोः वज्रटङ्केषु

समास वज्रटङ्क

अव्यय ॰वज्रटङ्कम् ॰वज्रटङ्कात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria