Declension table of ?vajraṭa

Deva

MasculineSingularDualPlural
Nominativevajraṭaḥ vajraṭau vajraṭāḥ
Vocativevajraṭa vajraṭau vajraṭāḥ
Accusativevajraṭam vajraṭau vajraṭān
Instrumentalvajraṭena vajraṭābhyām vajraṭaiḥ vajraṭebhiḥ
Dativevajraṭāya vajraṭābhyām vajraṭebhyaḥ
Ablativevajraṭāt vajraṭābhyām vajraṭebhyaḥ
Genitivevajraṭasya vajraṭayoḥ vajraṭānām
Locativevajraṭe vajraṭayoḥ vajraṭeṣu

Compound vajraṭa -

Adverb -vajraṭam -vajraṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria