सुबन्तावली ?वज्रट

Roma

पुमान्एकद्विबहु
प्रथमावज्रटः वज्रटौ वज्रटाः
सम्बोधनम्वज्रट वज्रटौ वज्रटाः
द्वितीयावज्रटम् वज्रटौ वज्रटान्
तृतीयावज्रटेन वज्रटाभ्याम् वज्रटैः वज्रटेभिः
चतुर्थीवज्रटाय वज्रटाभ्याम् वज्रटेभ्यः
पञ्चमीवज्रटात् वज्रटाभ्याम् वज्रटेभ्यः
षष्ठीवज्रटस्य वज्रटयोः वज्रटानाम्
सप्तमीवज्रटे वज्रटयोः वज्रटेषु

समास वज्रट

अव्यय ॰वज्रटम् ॰वज्रटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria