Declension table of ?vaiśvānaravat

Deva

MasculineSingularDualPlural
Nominativevaiśvānaravān vaiśvānaravantau vaiśvānaravantaḥ
Vocativevaiśvānaravan vaiśvānaravantau vaiśvānaravantaḥ
Accusativevaiśvānaravantam vaiśvānaravantau vaiśvānaravataḥ
Instrumentalvaiśvānaravatā vaiśvānaravadbhyām vaiśvānaravadbhiḥ
Dativevaiśvānaravate vaiśvānaravadbhyām vaiśvānaravadbhyaḥ
Ablativevaiśvānaravataḥ vaiśvānaravadbhyām vaiśvānaravadbhyaḥ
Genitivevaiśvānaravataḥ vaiśvānaravatoḥ vaiśvānaravatām
Locativevaiśvānaravati vaiśvānaravatoḥ vaiśvānaravatsu

Compound vaiśvānaravat -

Adverb -vaiśvānaravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria