सुबन्तावली ?वैश्वानरवत्

Roma

पुमान्एकद्विबहु
प्रथमावैश्वानरवान् वैश्वानरवन्तौ वैश्वानरवन्तः
सम्बोधनम्वैश्वानरवन् वैश्वानरवन्तौ वैश्वानरवन्तः
द्वितीयावैश्वानरवन्तम् वैश्वानरवन्तौ वैश्वानरवतः
तृतीयावैश्वानरवता वैश्वानरवद्भ्याम् वैश्वानरवद्भिः
चतुर्थीवैश्वानरवते वैश्वानरवद्भ्याम् वैश्वानरवद्भ्यः
पञ्चमीवैश्वानरवतः वैश्वानरवद्भ्याम् वैश्वानरवद्भ्यः
षष्ठीवैश्वानरवतः वैश्वानरवतोः वैश्वानरवताम्
सप्तमीवैश्वानरवति वैश्वानरवतोः वैश्वानरवत्सु

समास वैश्वानरवत्

अव्यय ॰वैश्वानरवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria