Declension table of ?vainataka

Deva

NeuterSingularDualPlural
Nominativevainatakam vainatake vainatakāni
Vocativevainataka vainatake vainatakāni
Accusativevainatakam vainatake vainatakāni
Instrumentalvainatakena vainatakābhyām vainatakaiḥ
Dativevainatakāya vainatakābhyām vainatakebhyaḥ
Ablativevainatakāt vainatakābhyām vainatakebhyaḥ
Genitivevainatakasya vainatakayoḥ vainatakānām
Locativevainatake vainatakayoḥ vainatakeṣu

Compound vainataka -

Adverb -vainatakam -vainatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria