सुबन्तावली ?वैनतक

Roma

नपुंसकम्एकद्विबहु
प्रथमावैनतकम् वैनतके वैनतकानि
सम्बोधनम्वैनतक वैनतके वैनतकानि
द्वितीयावैनतकम् वैनतके वैनतकानि
तृतीयावैनतकेन वैनतकाभ्याम् वैनतकैः
चतुर्थीवैनतकाय वैनतकाभ्याम् वैनतकेभ्यः
पञ्चमीवैनतकात् वैनतकाभ्याम् वैनतकेभ्यः
षष्ठीवैनतकस्य वैनतकयोः वैनतकानाम्
सप्तमीवैनतके वैनतकयोः वैनतकेषु

समास वैनतक

अव्यय ॰वैनतकम् ॰वैनतकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria