Declension table of ?vaikuṇṭhaśiṣya

Deva

MasculineSingularDualPlural
Nominativevaikuṇṭhaśiṣyaḥ vaikuṇṭhaśiṣyau vaikuṇṭhaśiṣyāḥ
Vocativevaikuṇṭhaśiṣya vaikuṇṭhaśiṣyau vaikuṇṭhaśiṣyāḥ
Accusativevaikuṇṭhaśiṣyam vaikuṇṭhaśiṣyau vaikuṇṭhaśiṣyān
Instrumentalvaikuṇṭhaśiṣyeṇa vaikuṇṭhaśiṣyābhyām vaikuṇṭhaśiṣyaiḥ vaikuṇṭhaśiṣyebhiḥ
Dativevaikuṇṭhaśiṣyāya vaikuṇṭhaśiṣyābhyām vaikuṇṭhaśiṣyebhyaḥ
Ablativevaikuṇṭhaśiṣyāt vaikuṇṭhaśiṣyābhyām vaikuṇṭhaśiṣyebhyaḥ
Genitivevaikuṇṭhaśiṣyasya vaikuṇṭhaśiṣyayoḥ vaikuṇṭhaśiṣyāṇām
Locativevaikuṇṭhaśiṣye vaikuṇṭhaśiṣyayoḥ vaikuṇṭhaśiṣyeṣu

Compound vaikuṇṭhaśiṣya -

Adverb -vaikuṇṭhaśiṣyam -vaikuṇṭhaśiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria