सुबन्तावली ?वैकुण्ठशिष्य

Roma

पुमान्एकद्विबहु
प्रथमावैकुण्ठशिष्यः वैकुण्ठशिष्यौ वैकुण्ठशिष्याः
सम्बोधनम्वैकुण्ठशिष्य वैकुण्ठशिष्यौ वैकुण्ठशिष्याः
द्वितीयावैकुण्ठशिष्यम् वैकुण्ठशिष्यौ वैकुण्ठशिष्यान्
तृतीयावैकुण्ठशिष्येण वैकुण्ठशिष्याभ्याम् वैकुण्ठशिष्यैः वैकुण्ठशिष्येभिः
चतुर्थीवैकुण्ठशिष्याय वैकुण्ठशिष्याभ्याम् वैकुण्ठशिष्येभ्यः
पञ्चमीवैकुण्ठशिष्यात् वैकुण्ठशिष्याभ्याम् वैकुण्ठशिष्येभ्यः
षष्ठीवैकुण्ठशिष्यस्य वैकुण्ठशिष्ययोः वैकुण्ठशिष्याणाम्
सप्तमीवैकुण्ठशिष्ये वैकुण्ठशिष्ययोः वैकुण्ठशिष्येषु

समास वैकुण्ठशिष्य

अव्यय ॰वैकुण्ठशिष्यम् ॰वैकुण्ठशिष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria