Declension table of ?vaikuṇṭhagati

Deva

FeminineSingularDualPlural
Nominativevaikuṇṭhagatiḥ vaikuṇṭhagatī vaikuṇṭhagatayaḥ
Vocativevaikuṇṭhagate vaikuṇṭhagatī vaikuṇṭhagatayaḥ
Accusativevaikuṇṭhagatim vaikuṇṭhagatī vaikuṇṭhagatīḥ
Instrumentalvaikuṇṭhagatyā vaikuṇṭhagatibhyām vaikuṇṭhagatibhiḥ
Dativevaikuṇṭhagatyai vaikuṇṭhagataye vaikuṇṭhagatibhyām vaikuṇṭhagatibhyaḥ
Ablativevaikuṇṭhagatyāḥ vaikuṇṭhagateḥ vaikuṇṭhagatibhyām vaikuṇṭhagatibhyaḥ
Genitivevaikuṇṭhagatyāḥ vaikuṇṭhagateḥ vaikuṇṭhagatyoḥ vaikuṇṭhagatīnām
Locativevaikuṇṭhagatyām vaikuṇṭhagatau vaikuṇṭhagatyoḥ vaikuṇṭhagatiṣu

Compound vaikuṇṭhagati -

Adverb -vaikuṇṭhagati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria