सुबन्तावली ?वैकुण्ठगति

Roma

स्त्रीएकद्विबहु
प्रथमावैकुण्ठगतिः वैकुण्ठगती वैकुण्ठगतयः
सम्बोधनम्वैकुण्ठगते वैकुण्ठगती वैकुण्ठगतयः
द्वितीयावैकुण्ठगतिम् वैकुण्ठगती वैकुण्ठगतीः
तृतीयावैकुण्ठगत्या वैकुण्ठगतिभ्याम् वैकुण्ठगतिभिः
चतुर्थीवैकुण्ठगत्यै वैकुण्ठगतये वैकुण्ठगतिभ्याम् वैकुण्ठगतिभ्यः
पञ्चमीवैकुण्ठगत्याः वैकुण्ठगतेः वैकुण्ठगतिभ्याम् वैकुण्ठगतिभ्यः
षष्ठीवैकुण्ठगत्याः वैकुण्ठगतेः वैकुण्ठगत्योः वैकुण्ठगतीनाम्
सप्तमीवैकुण्ठगत्याम् वैकुण्ठगतौ वैकुण्ठगत्योः वैकुण्ठगतिषु

समास वैकुण्ठगति

अव्यय ॰वैकुण्ठगति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria