Declension table of vaikuṇṭhacaturdaśī

Deva

FeminineSingularDualPlural
Nominativevaikuṇṭhacaturdaśī vaikuṇṭhacaturdaśyau vaikuṇṭhacaturdaśyaḥ
Vocativevaikuṇṭhacaturdaśi vaikuṇṭhacaturdaśyau vaikuṇṭhacaturdaśyaḥ
Accusativevaikuṇṭhacaturdaśīm vaikuṇṭhacaturdaśyau vaikuṇṭhacaturdaśīḥ
Instrumentalvaikuṇṭhacaturdaśyā vaikuṇṭhacaturdaśībhyām vaikuṇṭhacaturdaśībhiḥ
Dativevaikuṇṭhacaturdaśyai vaikuṇṭhacaturdaśībhyām vaikuṇṭhacaturdaśībhyaḥ
Ablativevaikuṇṭhacaturdaśyāḥ vaikuṇṭhacaturdaśībhyām vaikuṇṭhacaturdaśībhyaḥ
Genitivevaikuṇṭhacaturdaśyāḥ vaikuṇṭhacaturdaśyoḥ vaikuṇṭhacaturdaśīnām
Locativevaikuṇṭhacaturdaśyām vaikuṇṭhacaturdaśyoḥ vaikuṇṭhacaturdaśīṣu

Compound vaikuṇṭhacaturdaśi - vaikuṇṭhacaturdaśī -

Adverb -vaikuṇṭhacaturdaśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria