सुबन्तावली वैकुण्ठचतुर्दशी

Roma

स्त्रीएकद्विबहु
प्रथमावैकुण्ठचतुर्दशी वैकुण्ठचतुर्दश्यौ वैकुण्ठचतुर्दश्यः
सम्बोधनम्वैकुण्ठचतुर्दशि वैकुण्ठचतुर्दश्यौ वैकुण्ठचतुर्दश्यः
द्वितीयावैकुण्ठचतुर्दशीम् वैकुण्ठचतुर्दश्यौ वैकुण्ठचतुर्दशीः
तृतीयावैकुण्ठचतुर्दश्या वैकुण्ठचतुर्दशीभ्याम् वैकुण्ठचतुर्दशीभिः
चतुर्थीवैकुण्ठचतुर्दश्यै वैकुण्ठचतुर्दशीभ्याम् वैकुण्ठचतुर्दशीभ्यः
पञ्चमीवैकुण्ठचतुर्दश्याः वैकुण्ठचतुर्दशीभ्याम् वैकुण्ठचतुर्दशीभ्यः
षष्ठीवैकुण्ठचतुर्दश्याः वैकुण्ठचतुर्दश्योः वैकुण्ठचतुर्दशीनाम्
सप्तमीवैकुण्ठचतुर्दश्याम् वैकुण्ठचतुर्दश्योः वैकुण्ठचतुर्दशीषु

समास वैकुण्ठचतुर्दशि वैकुण्ठचतुर्दशी

अव्यय ॰वैकुण्ठचतुर्दशि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria