Declension table of ?vaikhānasavaiṣṇavāgama

Deva

MasculineSingularDualPlural
Nominativevaikhānasavaiṣṇavāgamaḥ vaikhānasavaiṣṇavāgamau vaikhānasavaiṣṇavāgamāḥ
Vocativevaikhānasavaiṣṇavāgama vaikhānasavaiṣṇavāgamau vaikhānasavaiṣṇavāgamāḥ
Accusativevaikhānasavaiṣṇavāgamam vaikhānasavaiṣṇavāgamau vaikhānasavaiṣṇavāgamān
Instrumentalvaikhānasavaiṣṇavāgamena vaikhānasavaiṣṇavāgamābhyām vaikhānasavaiṣṇavāgamaiḥ vaikhānasavaiṣṇavāgamebhiḥ
Dativevaikhānasavaiṣṇavāgamāya vaikhānasavaiṣṇavāgamābhyām vaikhānasavaiṣṇavāgamebhyaḥ
Ablativevaikhānasavaiṣṇavāgamāt vaikhānasavaiṣṇavāgamābhyām vaikhānasavaiṣṇavāgamebhyaḥ
Genitivevaikhānasavaiṣṇavāgamasya vaikhānasavaiṣṇavāgamayoḥ vaikhānasavaiṣṇavāgamānām
Locativevaikhānasavaiṣṇavāgame vaikhānasavaiṣṇavāgamayoḥ vaikhānasavaiṣṇavāgameṣu

Compound vaikhānasavaiṣṇavāgama -

Adverb -vaikhānasavaiṣṇavāgamam -vaikhānasavaiṣṇavāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria