सुबन्तावली ?वैखानसवैष्णवागम

Roma

पुमान्एकद्विबहु
प्रथमावैखानसवैष्णवागमः वैखानसवैष्णवागमौ वैखानसवैष्णवागमाः
सम्बोधनम्वैखानसवैष्णवागम वैखानसवैष्णवागमौ वैखानसवैष्णवागमाः
द्वितीयावैखानसवैष्णवागमम् वैखानसवैष्णवागमौ वैखानसवैष्णवागमान्
तृतीयावैखानसवैष्णवागमेन वैखानसवैष्णवागमाभ्याम् वैखानसवैष्णवागमैः वैखानसवैष्णवागमेभिः
चतुर्थीवैखानसवैष्णवागमाय वैखानसवैष्णवागमाभ्याम् वैखानसवैष्णवागमेभ्यः
पञ्चमीवैखानसवैष्णवागमात् वैखानसवैष्णवागमाभ्याम् वैखानसवैष्णवागमेभ्यः
षष्ठीवैखानसवैष्णवागमस्य वैखानसवैष्णवागमयोः वैखानसवैष्णवागमानाम्
सप्तमीवैखानसवैष्णवागमे वैखानसवैष्णवागमयोः वैखानसवैष्णवागमेषु

समास वैखानसवैष्णवागम

अव्यय ॰वैखानसवैष्णवागमम् ॰वैखानसवैष्णवागमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria