Declension table of ?vaikhānasatantra

Deva

NeuterSingularDualPlural
Nominativevaikhānasatantram vaikhānasatantre vaikhānasatantrāṇi
Vocativevaikhānasatantra vaikhānasatantre vaikhānasatantrāṇi
Accusativevaikhānasatantram vaikhānasatantre vaikhānasatantrāṇi
Instrumentalvaikhānasatantreṇa vaikhānasatantrābhyām vaikhānasatantraiḥ
Dativevaikhānasatantrāya vaikhānasatantrābhyām vaikhānasatantrebhyaḥ
Ablativevaikhānasatantrāt vaikhānasatantrābhyām vaikhānasatantrebhyaḥ
Genitivevaikhānasatantrasya vaikhānasatantrayoḥ vaikhānasatantrāṇām
Locativevaikhānasatantre vaikhānasatantrayoḥ vaikhānasatantreṣu

Compound vaikhānasatantra -

Adverb -vaikhānasatantram -vaikhānasatantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria