सुबन्तावली ?वैखानसतन्त्र

Roma

नपुंसकम्एकद्विबहु
प्रथमावैखानसतन्त्रम् वैखानसतन्त्रे वैखानसतन्त्राणि
सम्बोधनम्वैखानसतन्त्र वैखानसतन्त्रे वैखानसतन्त्राणि
द्वितीयावैखानसतन्त्रम् वैखानसतन्त्रे वैखानसतन्त्राणि
तृतीयावैखानसतन्त्रेण वैखानसतन्त्राभ्याम् वैखानसतन्त्रैः
चतुर्थीवैखानसतन्त्राय वैखानसतन्त्राभ्याम् वैखानसतन्त्रेभ्यः
पञ्चमीवैखानसतन्त्रात् वैखानसतन्त्राभ्याम् वैखानसतन्त्रेभ्यः
षष्ठीवैखानसतन्त्रस्य वैखानसतन्त्रयोः वैखानसतन्त्राणाम्
सप्तमीवैखानसतन्त्रे वैखानसतन्त्रयोः वैखानसतन्त्रेषु

समास वैखानसतन्त्र

अव्यय ॰वैखानसतन्त्रम् ॰वैखानसतन्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria