Declension table of vaijñānika

Deva

MasculineSingularDualPlural
Nominativevaijñānikaḥ vaijñānikau vaijñānikāḥ
Vocativevaijñānika vaijñānikau vaijñānikāḥ
Accusativevaijñānikam vaijñānikau vaijñānikān
Instrumentalvaijñānikena vaijñānikābhyām vaijñānikaiḥ vaijñānikebhiḥ
Dativevaijñānikāya vaijñānikābhyām vaijñānikebhyaḥ
Ablativevaijñānikāt vaijñānikābhyām vaijñānikebhyaḥ
Genitivevaijñānikasya vaijñānikayoḥ vaijñānikānām
Locativevaijñānike vaijñānikayoḥ vaijñānikeṣu

Compound vaijñānika -

Adverb -vaijñānikam -vaijñānikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria