Declension table of ?vaijñānaśālika

Deva

MasculineSingularDualPlural
Nominativevaijñānaśālikaḥ vaijñānaśālikau vaijñānaśālikāḥ
Vocativevaijñānaśālika vaijñānaśālikau vaijñānaśālikāḥ
Accusativevaijñānaśālikam vaijñānaśālikau vaijñānaśālikān
Instrumentalvaijñānaśālikena vaijñānaśālikābhyām vaijñānaśālikaiḥ vaijñānaśālikebhiḥ
Dativevaijñānaśālikāya vaijñānaśālikābhyām vaijñānaśālikebhyaḥ
Ablativevaijñānaśālikāt vaijñānaśālikābhyām vaijñānaśālikebhyaḥ
Genitivevaijñānaśālikasya vaijñānaśālikayoḥ vaijñānaśālikānām
Locativevaijñānaśālike vaijñānaśālikayoḥ vaijñānaśālikeṣu

Compound vaijñānaśālika -

Adverb -vaijñānaśālikam -vaijñānaśālikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria