सुबन्तावली ?वैज्ञानशालिक

Roma

पुमान्एकद्विबहु
प्रथमावैज्ञानशालिकः वैज्ञानशालिकौ वैज्ञानशालिकाः
सम्बोधनम्वैज्ञानशालिक वैज्ञानशालिकौ वैज्ञानशालिकाः
द्वितीयावैज्ञानशालिकम् वैज्ञानशालिकौ वैज्ञानशालिकान्
तृतीयावैज्ञानशालिकेन वैज्ञानशालिकाभ्याम् वैज्ञानशालिकैः वैज्ञानशालिकेभिः
चतुर्थीवैज्ञानशालिकाय वैज्ञानशालिकाभ्याम् वैज्ञानशालिकेभ्यः
पञ्चमीवैज्ञानशालिकात् वैज्ञानशालिकाभ्याम् वैज्ञानशालिकेभ्यः
षष्ठीवैज्ञानशालिकस्य वैज्ञानशालिकयोः वैज्ञानशालिकानाम्
सप्तमीवैज्ञानशालिके वैज्ञानशालिकयोः वैज्ञानशालिकेषु

समास वैज्ञानशालिक

अव्यय ॰वैज्ञानशालिकम् ॰वैज्ञानशालिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria