Declension table of ?vaidyavallabha

Deva

MasculineSingularDualPlural
Nominativevaidyavallabhaḥ vaidyavallabhau vaidyavallabhāḥ
Vocativevaidyavallabha vaidyavallabhau vaidyavallabhāḥ
Accusativevaidyavallabham vaidyavallabhau vaidyavallabhān
Instrumentalvaidyavallabhena vaidyavallabhābhyām vaidyavallabhaiḥ vaidyavallabhebhiḥ
Dativevaidyavallabhāya vaidyavallabhābhyām vaidyavallabhebhyaḥ
Ablativevaidyavallabhāt vaidyavallabhābhyām vaidyavallabhebhyaḥ
Genitivevaidyavallabhasya vaidyavallabhayoḥ vaidyavallabhānām
Locativevaidyavallabhe vaidyavallabhayoḥ vaidyavallabheṣu

Compound vaidyavallabha -

Adverb -vaidyavallabham -vaidyavallabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria