सुबन्तावली ?वैद्यवल्लभ

Roma

पुमान्एकद्विबहु
प्रथमावैद्यवल्लभः वैद्यवल्लभौ वैद्यवल्लभाः
सम्बोधनम्वैद्यवल्लभ वैद्यवल्लभौ वैद्यवल्लभाः
द्वितीयावैद्यवल्लभम् वैद्यवल्लभौ वैद्यवल्लभान्
तृतीयावैद्यवल्लभेन वैद्यवल्लभाभ्याम् वैद्यवल्लभैः वैद्यवल्लभेभिः
चतुर्थीवैद्यवल्लभाय वैद्यवल्लभाभ्याम् वैद्यवल्लभेभ्यः
पञ्चमीवैद्यवल्लभात् वैद्यवल्लभाभ्याम् वैद्यवल्लभेभ्यः
षष्ठीवैद्यवल्लभस्य वैद्यवल्लभयोः वैद्यवल्लभानाम्
सप्तमीवैद्यवल्लभे वैद्यवल्लभयोः वैद्यवल्लभेषु

समास वैद्यवल्लभ

अव्यय ॰वैद्यवल्लभम् ॰वैद्यवल्लभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria