Declension table of ?vaidyarasaratna

Deva

NeuterSingularDualPlural
Nominativevaidyarasaratnam vaidyarasaratne vaidyarasaratnāni
Vocativevaidyarasaratna vaidyarasaratne vaidyarasaratnāni
Accusativevaidyarasaratnam vaidyarasaratne vaidyarasaratnāni
Instrumentalvaidyarasaratnena vaidyarasaratnābhyām vaidyarasaratnaiḥ
Dativevaidyarasaratnāya vaidyarasaratnābhyām vaidyarasaratnebhyaḥ
Ablativevaidyarasaratnāt vaidyarasaratnābhyām vaidyarasaratnebhyaḥ
Genitivevaidyarasaratnasya vaidyarasaratnayoḥ vaidyarasaratnānām
Locativevaidyarasaratne vaidyarasaratnayoḥ vaidyarasaratneṣu

Compound vaidyarasaratna -

Adverb -vaidyarasaratnam -vaidyarasaratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria