सुबन्तावली ?वैद्यरसरत्न

Roma

नपुंसकम्एकद्विबहु
प्रथमावैद्यरसरत्नम् वैद्यरसरत्ने वैद्यरसरत्नानि
सम्बोधनम्वैद्यरसरत्न वैद्यरसरत्ने वैद्यरसरत्नानि
द्वितीयावैद्यरसरत्नम् वैद्यरसरत्ने वैद्यरसरत्नानि
तृतीयावैद्यरसरत्नेन वैद्यरसरत्नाभ्याम् वैद्यरसरत्नैः
चतुर्थीवैद्यरसरत्नाय वैद्यरसरत्नाभ्याम् वैद्यरसरत्नेभ्यः
पञ्चमीवैद्यरसरत्नात् वैद्यरसरत्नाभ्याम् वैद्यरसरत्नेभ्यः
षष्ठीवैद्यरसरत्नस्य वैद्यरसरत्नयोः वैद्यरसरत्नानाम्
सप्तमीवैद्यरसरत्ने वैद्यरसरत्नयोः वैद्यरसरत्नेषु

समास वैद्यरसरत्न

अव्यय ॰वैद्यरसरत्नम् ॰वैद्यरसरत्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria