Declension table of ?vaidyaprajñaptā

Deva

FeminineSingularDualPlural
Nominativevaidyaprajñaptā vaidyaprajñapte vaidyaprajñaptāḥ
Vocativevaidyaprajñapte vaidyaprajñapte vaidyaprajñaptāḥ
Accusativevaidyaprajñaptām vaidyaprajñapte vaidyaprajñaptāḥ
Instrumentalvaidyaprajñaptayā vaidyaprajñaptābhyām vaidyaprajñaptābhiḥ
Dativevaidyaprajñaptāyai vaidyaprajñaptābhyām vaidyaprajñaptābhyaḥ
Ablativevaidyaprajñaptāyāḥ vaidyaprajñaptābhyām vaidyaprajñaptābhyaḥ
Genitivevaidyaprajñaptāyāḥ vaidyaprajñaptayoḥ vaidyaprajñaptānām
Locativevaidyaprajñaptāyām vaidyaprajñaptayoḥ vaidyaprajñaptāsu

Adverb -vaidyaprajñaptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria