सुबन्तावली ?वैद्यप्रज्ञप्ता

Roma

स्त्रीएकद्विबहु
प्रथमावैद्यप्रज्ञप्ता वैद्यप्रज्ञप्ते वैद्यप्रज्ञप्ताः
सम्बोधनम्वैद्यप्रज्ञप्ते वैद्यप्रज्ञप्ते वैद्यप्रज्ञप्ताः
द्वितीयावैद्यप्रज्ञप्ताम् वैद्यप्रज्ञप्ते वैद्यप्रज्ञप्ताः
तृतीयावैद्यप्रज्ञप्तया वैद्यप्रज्ञप्ताभ्याम् वैद्यप्रज्ञप्ताभिः
चतुर्थीवैद्यप्रज्ञप्तायै वैद्यप्रज्ञप्ताभ्याम् वैद्यप्रज्ञप्ताभ्यः
पञ्चमीवैद्यप्रज्ञप्तायाः वैद्यप्रज्ञप्ताभ्याम् वैद्यप्रज्ञप्ताभ्यः
षष्ठीवैद्यप्रज्ञप्तायाः वैद्यप्रज्ञप्तयोः वैद्यप्रज्ञप्तानाम्
सप्तमीवैद्यप्रज्ञप्तायाम् वैद्यप्रज्ञप्तयोः वैद्यप्रज्ञप्तासु

अव्यय ॰वैद्यप्रज्ञप्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria