Declension table of ?vaidyanāthavācaspatibhaṭṭācārya

Deva

MasculineSingularDualPlural
Nominativevaidyanāthavācaspatibhaṭṭācāryaḥ vaidyanāthavācaspatibhaṭṭācāryau vaidyanāthavācaspatibhaṭṭācāryāḥ
Vocativevaidyanāthavācaspatibhaṭṭācārya vaidyanāthavācaspatibhaṭṭācāryau vaidyanāthavācaspatibhaṭṭācāryāḥ
Accusativevaidyanāthavācaspatibhaṭṭācāryam vaidyanāthavācaspatibhaṭṭācāryau vaidyanāthavācaspatibhaṭṭācāryān
Instrumentalvaidyanāthavācaspatibhaṭṭācāryeṇa vaidyanāthavācaspatibhaṭṭācāryābhyām vaidyanāthavācaspatibhaṭṭācāryaiḥ vaidyanāthavācaspatibhaṭṭācāryebhiḥ
Dativevaidyanāthavācaspatibhaṭṭācāryāya vaidyanāthavācaspatibhaṭṭācāryābhyām vaidyanāthavācaspatibhaṭṭācāryebhyaḥ
Ablativevaidyanāthavācaspatibhaṭṭācāryāt vaidyanāthavācaspatibhaṭṭācāryābhyām vaidyanāthavācaspatibhaṭṭācāryebhyaḥ
Genitivevaidyanāthavācaspatibhaṭṭācāryasya vaidyanāthavācaspatibhaṭṭācāryayoḥ vaidyanāthavācaspatibhaṭṭācāryāṇām
Locativevaidyanāthavācaspatibhaṭṭācārye vaidyanāthavācaspatibhaṭṭācāryayoḥ vaidyanāthavācaspatibhaṭṭācāryeṣu

Compound vaidyanāthavācaspatibhaṭṭācārya -

Adverb -vaidyanāthavācaspatibhaṭṭācāryam -vaidyanāthavācaspatibhaṭṭācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria