सुबन्तावली ?वैद्यनाथवाचस्पतिभट्टाचार्य

Roma

पुमान्एकद्विबहु
प्रथमावैद्यनाथवाचस्पतिभट्टाचार्यः वैद्यनाथवाचस्पतिभट्टाचार्यौ वैद्यनाथवाचस्पतिभट्टाचार्याः
सम्बोधनम्वैद्यनाथवाचस्पतिभट्टाचार्य वैद्यनाथवाचस्पतिभट्टाचार्यौ वैद्यनाथवाचस्पतिभट्टाचार्याः
द्वितीयावैद्यनाथवाचस्पतिभट्टाचार्यम् वैद्यनाथवाचस्पतिभट्टाचार्यौ वैद्यनाथवाचस्पतिभट्टाचार्यान्
तृतीयावैद्यनाथवाचस्पतिभट्टाचार्येण वैद्यनाथवाचस्पतिभट्टाचार्याभ्याम् वैद्यनाथवाचस्पतिभट्टाचार्यैः वैद्यनाथवाचस्पतिभट्टाचार्येभिः
चतुर्थीवैद्यनाथवाचस्पतिभट्टाचार्याय वैद्यनाथवाचस्पतिभट्टाचार्याभ्याम् वैद्यनाथवाचस्पतिभट्टाचार्येभ्यः
पञ्चमीवैद्यनाथवाचस्पतिभट्टाचार्यात् वैद्यनाथवाचस्पतिभट्टाचार्याभ्याम् वैद्यनाथवाचस्पतिभट्टाचार्येभ्यः
षष्ठीवैद्यनाथवाचस्पतिभट्टाचार्यस्य वैद्यनाथवाचस्पतिभट्टाचार्ययोः वैद्यनाथवाचस्पतिभट्टाचार्याणाम्
सप्तमीवैद्यनाथवाचस्पतिभट्टाचार्ये वैद्यनाथवाचस्पतिभट्टाचार्ययोः वैद्यनाथवाचस्पतिभट्टाचार्येषु

समास वैद्यनाथवाचस्पतिभट्टाचार्य

अव्यय ॰वैद्यनाथवाचस्पतिभट्टाचार्यम् ॰वैद्यनाथवाचस्पतिभट्टाचार्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria